Declension table of ?śūdrakṛtā

Deva

FeminineSingularDualPlural
Nominativeśūdrakṛtā śūdrakṛte śūdrakṛtāḥ
Vocativeśūdrakṛte śūdrakṛte śūdrakṛtāḥ
Accusativeśūdrakṛtām śūdrakṛte śūdrakṛtāḥ
Instrumentalśūdrakṛtayā śūdrakṛtābhyām śūdrakṛtābhiḥ
Dativeśūdrakṛtāyai śūdrakṛtābhyām śūdrakṛtābhyaḥ
Ablativeśūdrakṛtāyāḥ śūdrakṛtābhyām śūdrakṛtābhyaḥ
Genitiveśūdrakṛtāyāḥ śūdrakṛtayoḥ śūdrakṛtānām
Locativeśūdrakṛtāyām śūdrakṛtayoḥ śūdrakṛtāsu

Adverb -śūdrakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria