Declension table of ?śūdrakṛta

Deva

NeuterSingularDualPlural
Nominativeśūdrakṛtam śūdrakṛte śūdrakṛtāni
Vocativeśūdrakṛta śūdrakṛte śūdrakṛtāni
Accusativeśūdrakṛtam śūdrakṛte śūdrakṛtāni
Instrumentalśūdrakṛtena śūdrakṛtābhyām śūdrakṛtaiḥ
Dativeśūdrakṛtāya śūdrakṛtābhyām śūdrakṛtebhyaḥ
Ablativeśūdrakṛtāt śūdrakṛtābhyām śūdrakṛtebhyaḥ
Genitiveśūdrakṛtasya śūdrakṛtayoḥ śūdrakṛtānām
Locativeśūdrakṛte śūdrakṛtayoḥ śūdrakṛteṣu

Compound śūdrakṛta -

Adverb -śūdrakṛtam -śūdrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria