Declension table of ?śūdrakṛta

Deva

MasculineSingularDualPlural
Nominativeśūdrakṛtaḥ śūdrakṛtau śūdrakṛtāḥ
Vocativeśūdrakṛta śūdrakṛtau śūdrakṛtāḥ
Accusativeśūdrakṛtam śūdrakṛtau śūdrakṛtān
Instrumentalśūdrakṛtena śūdrakṛtābhyām śūdrakṛtaiḥ śūdrakṛtebhiḥ
Dativeśūdrakṛtāya śūdrakṛtābhyām śūdrakṛtebhyaḥ
Ablativeśūdrakṛtāt śūdrakṛtābhyām śūdrakṛtebhyaḥ
Genitiveśūdrakṛtasya śūdrakṛtayoḥ śūdrakṛtānām
Locativeśūdrakṛte śūdrakṛtayoḥ śūdrakṛteṣu

Compound śūdrakṛta -

Adverb -śūdrakṛtam -śūdrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria