Declension table of ?śūdraghna

Deva

NeuterSingularDualPlural
Nominativeśūdraghnam śūdraghne śūdraghnāni
Vocativeśūdraghna śūdraghne śūdraghnāni
Accusativeśūdraghnam śūdraghne śūdraghnāni
Instrumentalśūdraghnena śūdraghnābhyām śūdraghnaiḥ
Dativeśūdraghnāya śūdraghnābhyām śūdraghnebhyaḥ
Ablativeśūdraghnāt śūdraghnābhyām śūdraghnebhyaḥ
Genitiveśūdraghnasya śūdraghnayoḥ śūdraghnānām
Locativeśūdraghne śūdraghnayoḥ śūdraghneṣu

Compound śūdraghna -

Adverb -śūdraghnam -śūdraghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria