Declension table of ?śūdragamana

Deva

NeuterSingularDualPlural
Nominativeśūdragamanam śūdragamane śūdragamanāni
Vocativeśūdragamana śūdragamane śūdragamanāni
Accusativeśūdragamanam śūdragamane śūdragamanāni
Instrumentalśūdragamanena śūdragamanābhyām śūdragamanaiḥ
Dativeśūdragamanāya śūdragamanābhyām śūdragamanebhyaḥ
Ablativeśūdragamanāt śūdragamanābhyām śūdragamanebhyaḥ
Genitiveśūdragamanasya śūdragamanayoḥ śūdragamanānām
Locativeśūdragamane śūdragamanayoḥ śūdragamaneṣu

Compound śūdragamana -

Adverb -śūdragamanam -śūdragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria