Declension table of ?śūdradharmatattva

Deva

NeuterSingularDualPlural
Nominativeśūdradharmatattvam śūdradharmatattve śūdradharmatattvāni
Vocativeśūdradharmatattva śūdradharmatattve śūdradharmatattvāni
Accusativeśūdradharmatattvam śūdradharmatattve śūdradharmatattvāni
Instrumentalśūdradharmatattvena śūdradharmatattvābhyām śūdradharmatattvaiḥ
Dativeśūdradharmatattvāya śūdradharmatattvābhyām śūdradharmatattvebhyaḥ
Ablativeśūdradharmatattvāt śūdradharmatattvābhyām śūdradharmatattvebhyaḥ
Genitiveśūdradharmatattvasya śūdradharmatattvayoḥ śūdradharmatattvānām
Locativeśūdradharmatattve śūdradharmatattvayoḥ śūdradharmatattveṣu

Compound śūdradharmatattva -

Adverb -śūdradharmatattvam -śūdradharmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria