Declension table of ?śūdradharmabodhinī

Deva

FeminineSingularDualPlural
Nominativeśūdradharmabodhinī śūdradharmabodhinyau śūdradharmabodhinyaḥ
Vocativeśūdradharmabodhini śūdradharmabodhinyau śūdradharmabodhinyaḥ
Accusativeśūdradharmabodhinīm śūdradharmabodhinyau śūdradharmabodhinīḥ
Instrumentalśūdradharmabodhinyā śūdradharmabodhinībhyām śūdradharmabodhinībhiḥ
Dativeśūdradharmabodhinyai śūdradharmabodhinībhyām śūdradharmabodhinībhyaḥ
Ablativeśūdradharmabodhinyāḥ śūdradharmabodhinībhyām śūdradharmabodhinībhyaḥ
Genitiveśūdradharmabodhinyāḥ śūdradharmabodhinyoḥ śūdradharmabodhinīnām
Locativeśūdradharmabodhinyām śūdradharmabodhinyoḥ śūdradharmabodhinīṣu

Compound śūdradharmabodhini - śūdradharmabodhinī -

Adverb -śūdradharmabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria