Declension table of ?śūdrabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśūdrabhūyiṣṭhā śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāḥ
Vocativeśūdrabhūyiṣṭhe śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāḥ
Accusativeśūdrabhūyiṣṭhām śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāḥ
Instrumentalśūdrabhūyiṣṭhayā śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhābhiḥ
Dativeśūdrabhūyiṣṭhāyai śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhābhyaḥ
Ablativeśūdrabhūyiṣṭhāyāḥ śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhābhyaḥ
Genitiveśūdrabhūyiṣṭhāyāḥ śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭhānām
Locativeśūdrabhūyiṣṭhāyām śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭhāsu

Adverb -śūdrabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria