Declension table of ?śūdrabhūyiṣṭha

Deva

NeuterSingularDualPlural
Nominativeśūdrabhūyiṣṭham śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāni
Vocativeśūdrabhūyiṣṭha śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāni
Accusativeśūdrabhūyiṣṭham śūdrabhūyiṣṭhe śūdrabhūyiṣṭhāni
Instrumentalśūdrabhūyiṣṭhena śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhaiḥ
Dativeśūdrabhūyiṣṭhāya śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhebhyaḥ
Ablativeśūdrabhūyiṣṭhāt śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhebhyaḥ
Genitiveśūdrabhūyiṣṭhasya śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭhānām
Locativeśūdrabhūyiṣṭhe śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭheṣu

Compound śūdrabhūyiṣṭha -

Adverb -śūdrabhūyiṣṭham -śūdrabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria