Declension table of ?śūdrabhojin

Deva

NeuterSingularDualPlural
Nominativeśūdrabhoji śūdrabhojinī śūdrabhojīni
Vocativeśūdrabhojin śūdrabhoji śūdrabhojinī śūdrabhojīni
Accusativeśūdrabhoji śūdrabhojinī śūdrabhojīni
Instrumentalśūdrabhojinā śūdrabhojibhyām śūdrabhojibhiḥ
Dativeśūdrabhojine śūdrabhojibhyām śūdrabhojibhyaḥ
Ablativeśūdrabhojinaḥ śūdrabhojibhyām śūdrabhojibhyaḥ
Genitiveśūdrabhojinaḥ śūdrabhojinoḥ śūdrabhojinām
Locativeśūdrabhojini śūdrabhojinoḥ śūdrabhojiṣu

Compound śūdrabhoji -

Adverb -śūdrabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria