Declension table of ?śūdrabhikṣita

Deva

MasculineSingularDualPlural
Nominativeśūdrabhikṣitaḥ śūdrabhikṣitau śūdrabhikṣitāḥ
Vocativeśūdrabhikṣita śūdrabhikṣitau śūdrabhikṣitāḥ
Accusativeśūdrabhikṣitam śūdrabhikṣitau śūdrabhikṣitān
Instrumentalśūdrabhikṣitena śūdrabhikṣitābhyām śūdrabhikṣitaiḥ śūdrabhikṣitebhiḥ
Dativeśūdrabhikṣitāya śūdrabhikṣitābhyām śūdrabhikṣitebhyaḥ
Ablativeśūdrabhikṣitāt śūdrabhikṣitābhyām śūdrabhikṣitebhyaḥ
Genitiveśūdrabhikṣitasya śūdrabhikṣitayoḥ śūdrabhikṣitānām
Locativeśūdrabhikṣite śūdrabhikṣitayoḥ śūdrabhikṣiteṣu

Compound śūdrabhikṣita -

Adverb -śūdrabhikṣitam -śūdrabhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria