Declension table of ?śūdrāśauca

Deva

NeuterSingularDualPlural
Nominativeśūdrāśaucam śūdrāśauce śūdrāśaucāni
Vocativeśūdrāśauca śūdrāśauce śūdrāśaucāni
Accusativeśūdrāśaucam śūdrāśauce śūdrāśaucāni
Instrumentalśūdrāśaucena śūdrāśaucābhyām śūdrāśaucaiḥ
Dativeśūdrāśaucāya śūdrāśaucābhyām śūdrāśaucebhyaḥ
Ablativeśūdrāśaucāt śūdrāśaucābhyām śūdrāśaucebhyaḥ
Genitiveśūdrāśaucasya śūdrāśaucayoḥ śūdrāśaucānām
Locativeśūdrāśauce śūdrāśaucayoḥ śūdrāśauceṣu

Compound śūdrāśauca -

Adverb -śūdrāśaucam -śūdrāśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria