Declension table of ?śūdrāvedin

Deva

MasculineSingularDualPlural
Nominativeśūdrāvedī śūdrāvedinau śūdrāvedinaḥ
Vocativeśūdrāvedin śūdrāvedinau śūdrāvedinaḥ
Accusativeśūdrāvedinam śūdrāvedinau śūdrāvedinaḥ
Instrumentalśūdrāvedinā śūdrāvedibhyām śūdrāvedibhiḥ
Dativeśūdrāvedine śūdrāvedibhyām śūdrāvedibhyaḥ
Ablativeśūdrāvedinaḥ śūdrāvedibhyām śūdrāvedibhyaḥ
Genitiveśūdrāvedinaḥ śūdrāvedinoḥ śūdrāvedinām
Locativeśūdrāvedini śūdrāvedinoḥ śūdrāvediṣu

Compound śūdrāvedi -

Adverb -śūdrāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria