Declension table of ?śūdrāsuta

Deva

MasculineSingularDualPlural
Nominativeśūdrāsutaḥ śūdrāsutau śūdrāsutāḥ
Vocativeśūdrāsuta śūdrāsutau śūdrāsutāḥ
Accusativeśūdrāsutam śūdrāsutau śūdrāsutān
Instrumentalśūdrāsutena śūdrāsutābhyām śūdrāsutaiḥ śūdrāsutebhiḥ
Dativeśūdrāsutāya śūdrāsutābhyām śūdrāsutebhyaḥ
Ablativeśūdrāsutāt śūdrāsutābhyām śūdrāsutebhyaḥ
Genitiveśūdrāsutasya śūdrāsutayoḥ śūdrāsutānām
Locativeśūdrāsute śūdrāsutayoḥ śūdrāsuteṣu

Compound śūdrāsuta -

Adverb -śūdrāsutam -śūdrāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria