Declension table of ?śūdrārthayājakā

Deva

FeminineSingularDualPlural
Nominativeśūdrārthayājakā śūdrārthayājake śūdrārthayājakāḥ
Vocativeśūdrārthayājake śūdrārthayājake śūdrārthayājakāḥ
Accusativeśūdrārthayājakām śūdrārthayājake śūdrārthayājakāḥ
Instrumentalśūdrārthayājakayā śūdrārthayājakābhyām śūdrārthayājakābhiḥ
Dativeśūdrārthayājakāyai śūdrārthayājakābhyām śūdrārthayājakābhyaḥ
Ablativeśūdrārthayājakāyāḥ śūdrārthayājakābhyām śūdrārthayājakābhyaḥ
Genitiveśūdrārthayājakāyāḥ śūdrārthayājakayoḥ śūdrārthayājakānām
Locativeśūdrārthayājakāyām śūdrārthayājakayoḥ śūdrārthayājakāsu

Adverb -śūdrārthayājakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria