Declension table of ?śūdrārthayājaka

Deva

MasculineSingularDualPlural
Nominativeśūdrārthayājakaḥ śūdrārthayājakau śūdrārthayājakāḥ
Vocativeśūdrārthayājaka śūdrārthayājakau śūdrārthayājakāḥ
Accusativeśūdrārthayājakam śūdrārthayājakau śūdrārthayājakān
Instrumentalśūdrārthayājakena śūdrārthayājakābhyām śūdrārthayājakaiḥ śūdrārthayājakebhiḥ
Dativeśūdrārthayājakāya śūdrārthayājakābhyām śūdrārthayājakebhyaḥ
Ablativeśūdrārthayājakāt śūdrārthayājakābhyām śūdrārthayājakebhyaḥ
Genitiveśūdrārthayājakasya śūdrārthayājakayoḥ śūdrārthayājakānām
Locativeśūdrārthayājake śūdrārthayājakayoḥ śūdrārthayājakeṣu

Compound śūdrārthayājaka -

Adverb -śūdrārthayājakam -śūdrārthayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria