Declension table of ?śūdrāpariṇayana

Deva

NeuterSingularDualPlural
Nominativeśūdrāpariṇayanam śūdrāpariṇayane śūdrāpariṇayanāni
Vocativeśūdrāpariṇayana śūdrāpariṇayane śūdrāpariṇayanāni
Accusativeśūdrāpariṇayanam śūdrāpariṇayane śūdrāpariṇayanāni
Instrumentalśūdrāpariṇayanena śūdrāpariṇayanābhyām śūdrāpariṇayanaiḥ
Dativeśūdrāpariṇayanāya śūdrāpariṇayanābhyām śūdrāpariṇayanebhyaḥ
Ablativeśūdrāpariṇayanāt śūdrāpariṇayanābhyām śūdrāpariṇayanebhyaḥ
Genitiveśūdrāpariṇayanasya śūdrāpariṇayanayoḥ śūdrāpariṇayanānām
Locativeśūdrāpariṇayane śūdrāpariṇayanayoḥ śūdrāpariṇayaneṣu

Compound śūdrāpariṇayana -

Adverb -śūdrāpariṇayanam -śūdrāpariṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria