Declension table of ?śūdrānna

Deva

NeuterSingularDualPlural
Nominativeśūdrānnam śūdrānne śūdrānnāni
Vocativeśūdrānna śūdrānne śūdrānnāni
Accusativeśūdrānnam śūdrānne śūdrānnāni
Instrumentalśūdrānnena śūdrānnābhyām śūdrānnaiḥ
Dativeśūdrānnāya śūdrānnābhyām śūdrānnebhyaḥ
Ablativeśūdrānnāt śūdrānnābhyām śūdrānnebhyaḥ
Genitiveśūdrānnasya śūdrānnayoḥ śūdrānnānām
Locativeśūdrānne śūdrānnayoḥ śūdrānneṣu

Compound śūdrānna -

Adverb -śūdrānnam -śūdrānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria