Declension table of ?śūdrācāracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśūdrācāracintāmaṇiḥ śūdrācāracintāmaṇī śūdrācāracintāmaṇayaḥ
Vocativeśūdrācāracintāmaṇe śūdrācāracintāmaṇī śūdrācāracintāmaṇayaḥ
Accusativeśūdrācāracintāmaṇim śūdrācāracintāmaṇī śūdrācāracintāmaṇīn
Instrumentalśūdrācāracintāmaṇinā śūdrācāracintāmaṇibhyām śūdrācāracintāmaṇibhiḥ
Dativeśūdrācāracintāmaṇaye śūdrācāracintāmaṇibhyām śūdrācāracintāmaṇibhyaḥ
Ablativeśūdrācāracintāmaṇeḥ śūdrācāracintāmaṇibhyām śūdrācāracintāmaṇibhyaḥ
Genitiveśūdrācāracintāmaṇeḥ śūdrācāracintāmaṇyoḥ śūdrācāracintāmaṇīnām
Locativeśūdrācāracintāmaṇau śūdrācāracintāmaṇyoḥ śūdrācāracintāmaṇiṣu

Compound śūdrācāracintāmaṇi -

Adverb -śūdrācāracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria