Declension table of ?śūdrāṇī

Deva

FeminineSingularDualPlural
Nominativeśūdrāṇī śūdrāṇyau śūdrāṇyaḥ
Vocativeśūdrāṇi śūdrāṇyau śūdrāṇyaḥ
Accusativeśūdrāṇīm śūdrāṇyau śūdrāṇīḥ
Instrumentalśūdrāṇyā śūdrāṇībhyām śūdrāṇībhiḥ
Dativeśūdrāṇyai śūdrāṇībhyām śūdrāṇībhyaḥ
Ablativeśūdrāṇyāḥ śūdrāṇībhyām śūdrāṇībhyaḥ
Genitiveśūdrāṇyāḥ śūdrāṇyoḥ śūdrāṇīnām
Locativeśūdrāṇyām śūdrāṇyoḥ śūdrāṇīṣu

Compound śūdrāṇi - śūdrāṇī -

Adverb -śūdrāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria