Declension table of ?śūṣa

Deva

NeuterSingularDualPlural
Nominativeśūṣam śūṣe śūṣāṇi
Vocativeśūṣa śūṣe śūṣāṇi
Accusativeśūṣam śūṣe śūṣāṇi
Instrumentalśūṣeṇa śūṣābhyām śūṣaiḥ
Dativeśūṣāya śūṣābhyām śūṣebhyaḥ
Ablativeśūṣāt śūṣābhyām śūṣebhyaḥ
Genitiveśūṣasya śūṣayoḥ śūṣāṇām
Locativeśūṣe śūṣayoḥ śūṣeṣu

Compound śūṣa -

Adverb -śūṣam -śūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria