Declension table of ?śūṣa

Deva

MasculineSingularDualPlural
Nominativeśūṣaḥ śūṣau śūṣāḥ
Vocativeśūṣa śūṣau śūṣāḥ
Accusativeśūṣam śūṣau śūṣān
Instrumentalśūṣeṇa śūṣābhyām śūṣaiḥ śūṣebhiḥ
Dativeśūṣāya śūṣābhyām śūṣebhyaḥ
Ablativeśūṣāt śūṣābhyām śūṣebhyaḥ
Genitiveśūṣasya śūṣayoḥ śūṣāṇām
Locativeśūṣe śūṣayoḥ śūṣeṣu

Compound śūṣa -

Adverb -śūṣam -śūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria