Declension table of ?śurudh

Deva

FeminineSingularDualPlural
Nominativeśurut śurudhau śurudhaḥ
Vocativeśurut śurudhau śurudhaḥ
Accusativeśurudham śurudhau śurudhaḥ
Instrumentalśurudhā śurudbhyām śurudbhiḥ
Dativeśurudhe śurudbhyām śurudbhyaḥ
Ablativeśurudhaḥ śurudbhyām śurudbhyaḥ
Genitiveśurudhaḥ śurudhoḥ śurudhām
Locativeśurudhi śurudhoḥ śurutsu

Compound śurut -

Adverb -śurut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria