Declension table of ?śuni

Deva

MasculineSingularDualPlural
Nominativeśuniḥ śunī śunayaḥ
Vocativeśune śunī śunayaḥ
Accusativeśunim śunī śunīn
Instrumentalśuninā śunibhyām śunibhiḥ
Dativeśunaye śunibhyām śunibhyaḥ
Ablativeśuneḥ śunibhyām śunibhyaḥ
Genitiveśuneḥ śunyoḥ śunīnām
Locativeśunau śunyoḥ śuniṣu

Compound śuni -

Adverb -śuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria