Declension table of ?śuneṣitā

Deva

FeminineSingularDualPlural
Nominativeśuneṣitā śuneṣite śuneṣitāḥ
Vocativeśuneṣite śuneṣite śuneṣitāḥ
Accusativeśuneṣitām śuneṣite śuneṣitāḥ
Instrumentalśuneṣitayā śuneṣitābhyām śuneṣitābhiḥ
Dativeśuneṣitāyai śuneṣitābhyām śuneṣitābhyaḥ
Ablativeśuneṣitāyāḥ śuneṣitābhyām śuneṣitābhyaḥ
Genitiveśuneṣitāyāḥ śuneṣitayoḥ śuneṣitānām
Locativeśuneṣitāyām śuneṣitayoḥ śuneṣitāsu

Adverb -śuneṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria