Declension table of ?śundhana

Deva

NeuterSingularDualPlural
Nominativeśundhanam śundhane śundhanāni
Vocativeśundhana śundhane śundhanāni
Accusativeśundhanam śundhane śundhanāni
Instrumentalśundhanena śundhanābhyām śundhanaiḥ
Dativeśundhanāya śundhanābhyām śundhanebhyaḥ
Ablativeśundhanāt śundhanābhyām śundhanebhyaḥ
Genitiveśundhanasya śundhanayoḥ śundhanānām
Locativeśundhane śundhanayoḥ śundhaneṣu

Compound śundhana -

Adverb -śundhanam -śundhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria