Declension table of ?śundhāvatā

Deva

FeminineSingularDualPlural
Nominativeśundhāvatā śundhāvate śundhāvatāḥ
Vocativeśundhāvate śundhāvate śundhāvatāḥ
Accusativeśundhāvatām śundhāvate śundhāvatāḥ
Instrumentalśundhāvatayā śundhāvatābhyām śundhāvatābhiḥ
Dativeśundhāvatāyai śundhāvatābhyām śundhāvatābhyaḥ
Ablativeśundhāvatāyāḥ śundhāvatābhyām śundhāvatābhyaḥ
Genitiveśundhāvatāyāḥ śundhāvatayoḥ śundhāvatānām
Locativeśundhāvatāyām śundhāvatayoḥ śundhāvatāsu

Adverb -śundhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria