Declension table of ?śundhāvat

Deva

MasculineSingularDualPlural
Nominativeśundhāvān śundhāvantau śundhāvantaḥ
Vocativeśundhāvan śundhāvantau śundhāvantaḥ
Accusativeśundhāvantam śundhāvantau śundhāvataḥ
Instrumentalśundhāvatā śundhāvadbhyām śundhāvadbhiḥ
Dativeśundhāvate śundhāvadbhyām śundhāvadbhyaḥ
Ablativeśundhāvataḥ śundhāvadbhyām śundhāvadbhyaḥ
Genitiveśundhāvataḥ śundhāvatoḥ śundhāvatām
Locativeśundhāvati śundhāvatoḥ śundhāvatsu

Compound śundhāvat -

Adverb -śundhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria