Declension table of ?śunavat

Deva

NeuterSingularDualPlural
Nominativeśunavat śunavantī śunavatī śunavanti
Vocativeśunavat śunavantī śunavatī śunavanti
Accusativeśunavat śunavantī śunavatī śunavanti
Instrumentalśunavatā śunavadbhyām śunavadbhiḥ
Dativeśunavate śunavadbhyām śunavadbhyaḥ
Ablativeśunavataḥ śunavadbhyām śunavadbhyaḥ
Genitiveśunavataḥ śunavatoḥ śunavatām
Locativeśunavati śunavatoḥ śunavatsu

Adverb -śunavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria