Declension table of ?śunavat

Deva

MasculineSingularDualPlural
Nominativeśunavān śunavantau śunavantaḥ
Vocativeśunavan śunavantau śunavantaḥ
Accusativeśunavantam śunavantau śunavataḥ
Instrumentalśunavatā śunavadbhyām śunavadbhiḥ
Dativeśunavate śunavadbhyām śunavadbhyaḥ
Ablativeśunavataḥ śunavadbhyām śunavadbhyaḥ
Genitiveśunavataḥ śunavatoḥ śunavatām
Locativeśunavati śunavatoḥ śunavatsu

Compound śunavat -

Adverb -śunavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria