Declension table of ?śunapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśunapṛṣṭhā śunapṛṣṭhe śunapṛṣṭhāḥ
Vocativeśunapṛṣṭhe śunapṛṣṭhe śunapṛṣṭhāḥ
Accusativeśunapṛṣṭhām śunapṛṣṭhe śunapṛṣṭhāḥ
Instrumentalśunapṛṣṭhayā śunapṛṣṭhābhyām śunapṛṣṭhābhiḥ
Dativeśunapṛṣṭhāyai śunapṛṣṭhābhyām śunapṛṣṭhābhyaḥ
Ablativeśunapṛṣṭhāyāḥ śunapṛṣṭhābhyām śunapṛṣṭhābhyaḥ
Genitiveśunapṛṣṭhāyāḥ śunapṛṣṭhayoḥ śunapṛṣṭhānām
Locativeśunapṛṣṭhāyām śunapṛṣṭhayoḥ śunapṛṣṭhāsu

Adverb -śunapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria