Declension table of ?śunapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeśunapṛṣṭham śunapṛṣṭhe śunapṛṣṭhāni
Vocativeśunapṛṣṭha śunapṛṣṭhe śunapṛṣṭhāni
Accusativeśunapṛṣṭham śunapṛṣṭhe śunapṛṣṭhāni
Instrumentalśunapṛṣṭhena śunapṛṣṭhābhyām śunapṛṣṭhaiḥ
Dativeśunapṛṣṭhāya śunapṛṣṭhābhyām śunapṛṣṭhebhyaḥ
Ablativeśunapṛṣṭhāt śunapṛṣṭhābhyām śunapṛṣṭhebhyaḥ
Genitiveśunapṛṣṭhasya śunapṛṣṭhayoḥ śunapṛṣṭhānām
Locativeśunapṛṣṭhe śunapṛṣṭhayoḥ śunapṛṣṭheṣu

Compound śunapṛṣṭha -

Adverb -śunapṛṣṭham -śunapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria