Declension table of ?śunāsīrīya

Deva

MasculineSingularDualPlural
Nominativeśunāsīrīyaḥ śunāsīrīyau śunāsīrīyāḥ
Vocativeśunāsīrīya śunāsīrīyau śunāsīrīyāḥ
Accusativeśunāsīrīyam śunāsīrīyau śunāsīrīyān
Instrumentalśunāsīrīyeṇa śunāsīrīyābhyām śunāsīrīyaiḥ śunāsīrīyebhiḥ
Dativeśunāsīrīyāya śunāsīrīyābhyām śunāsīrīyebhyaḥ
Ablativeśunāsīrīyāt śunāsīrīyābhyām śunāsīrīyebhyaḥ
Genitiveśunāsīrīyasya śunāsīrīyayoḥ śunāsīrīyāṇām
Locativeśunāsīrīye śunāsīrīyayoḥ śunāsīrīyeṣu

Compound śunāsīrīya -

Adverb -śunāsīrīyam -śunāsīrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria