Declension table of ?śunāsīriṇī

Deva

FeminineSingularDualPlural
Nominativeśunāsīriṇī śunāsīriṇyau śunāsīriṇyaḥ
Vocativeśunāsīriṇi śunāsīriṇyau śunāsīriṇyaḥ
Accusativeśunāsīriṇīm śunāsīriṇyau śunāsīriṇīḥ
Instrumentalśunāsīriṇyā śunāsīriṇībhyām śunāsīriṇībhiḥ
Dativeśunāsīriṇyai śunāsīriṇībhyām śunāsīriṇībhyaḥ
Ablativeśunāsīriṇyāḥ śunāsīriṇībhyām śunāsīriṇībhyaḥ
Genitiveśunāsīriṇyāḥ śunāsīriṇyoḥ śunāsīriṇīnām
Locativeśunāsīriṇyām śunāsīriṇyoḥ śunāsīriṇīṣu

Compound śunāsīriṇi - śunāsīriṇī -

Adverb -śunāsīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria