Declension table of ?śunaṃhuvīyā

Deva

FeminineSingularDualPlural
Nominativeśunaṃhuvīyā śunaṃhuvīye śunaṃhuvīyāḥ
Vocativeśunaṃhuvīye śunaṃhuvīye śunaṃhuvīyāḥ
Accusativeśunaṃhuvīyām śunaṃhuvīye śunaṃhuvīyāḥ
Instrumentalśunaṃhuvīyayā śunaṃhuvīyābhyām śunaṃhuvīyābhiḥ
Dativeśunaṃhuvīyāyai śunaṃhuvīyābhyām śunaṃhuvīyābhyaḥ
Ablativeśunaṃhuvīyāyāḥ śunaṃhuvīyābhyām śunaṃhuvīyābhyaḥ
Genitiveśunaṃhuvīyāyāḥ śunaṃhuvīyayoḥ śunaṃhuvīyānām
Locativeśunaṃhuvīyāyām śunaṃhuvīyayoḥ śunaṃhuvīyāsu

Adverb -śunaṃhuvīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria