Declension table of ?śuna

Deva

MasculineSingularDualPlural
Nominativeśunaḥ śunau śunāḥ
Vocativeśuna śunau śunāḥ
Accusativeśunam śunau śunān
Instrumentalśunena śunābhyām śunaiḥ śunebhiḥ
Dativeśunāya śunābhyām śunebhyaḥ
Ablativeśunāt śunābhyām śunebhyaḥ
Genitiveśunasya śunayoḥ śunānām
Locativeśune śunayoḥ śuneṣu

Compound śuna -

Adverb -śunam -śunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria