Declension table of ?śumbhapurī

Deva

FeminineSingularDualPlural
Nominativeśumbhapurī śumbhapuryau śumbhapuryaḥ
Vocativeśumbhapuri śumbhapuryau śumbhapuryaḥ
Accusativeśumbhapurīm śumbhapuryau śumbhapurīḥ
Instrumentalśumbhapuryā śumbhapurībhyām śumbhapurībhiḥ
Dativeśumbhapuryai śumbhapurībhyām śumbhapurībhyaḥ
Ablativeśumbhapuryāḥ śumbhapurībhyām śumbhapurībhyaḥ
Genitiveśumbhapuryāḥ śumbhapuryoḥ śumbhapurīṇām
Locativeśumbhapuryām śumbhapuryoḥ śumbhapurīṣu

Compound śumbhapuri - śumbhapurī -

Adverb -śumbhapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria