Declension table of ?śumbhamānā

Deva

FeminineSingularDualPlural
Nominativeśumbhamānā śumbhamāne śumbhamānāḥ
Vocativeśumbhamāne śumbhamāne śumbhamānāḥ
Accusativeśumbhamānām śumbhamāne śumbhamānāḥ
Instrumentalśumbhamānayā śumbhamānābhyām śumbhamānābhiḥ
Dativeśumbhamānāyai śumbhamānābhyām śumbhamānābhyaḥ
Ablativeśumbhamānāyāḥ śumbhamānābhyām śumbhamānābhyaḥ
Genitiveśumbhamānāyāḥ śumbhamānayoḥ śumbhamānānām
Locativeśumbhamānāyām śumbhamānayoḥ śumbhamānāsu

Adverb -śumbhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria