Declension table of ?śumbhamāna

Deva

MasculineSingularDualPlural
Nominativeśumbhamānaḥ śumbhamānau śumbhamānāḥ
Vocativeśumbhamāna śumbhamānau śumbhamānāḥ
Accusativeśumbhamānam śumbhamānau śumbhamānān
Instrumentalśumbhamānena śumbhamānābhyām śumbhamānaiḥ śumbhamānebhiḥ
Dativeśumbhamānāya śumbhamānābhyām śumbhamānebhyaḥ
Ablativeśumbhamānāt śumbhamānābhyām śumbhamānebhyaḥ
Genitiveśumbhamānasya śumbhamānayoḥ śumbhamānānām
Locativeśumbhamāne śumbhamānayoḥ śumbhamāneṣu

Compound śumbhamāna -

Adverb -śumbhamānam -śumbhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria