Declension table of ?śulkikā

Deva

FeminineSingularDualPlural
Nominativeśulkikā śulkike śulkikāḥ
Vocativeśulkike śulkike śulkikāḥ
Accusativeśulkikām śulkike śulkikāḥ
Instrumentalśulkikayā śulkikābhyām śulkikābhiḥ
Dativeśulkikāyai śulkikābhyām śulkikābhyaḥ
Ablativeśulkikāyāḥ śulkikābhyām śulkikābhyaḥ
Genitiveśulkikāyāḥ śulkikayoḥ śulkikānām
Locativeśulkikāyām śulkikayoḥ śulkikāsu

Adverb -śulkikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria