Declension table of ?śulkaśālā

Deva

FeminineSingularDualPlural
Nominativeśulkaśālā śulkaśāle śulkaśālāḥ
Vocativeśulkaśāle śulkaśāle śulkaśālāḥ
Accusativeśulkaśālām śulkaśāle śulkaśālāḥ
Instrumentalśulkaśālayā śulkaśālābhyām śulkaśālābhiḥ
Dativeśulkaśālāyai śulkaśālābhyām śulkaśālābhyaḥ
Ablativeśulkaśālāyāḥ śulkaśālābhyām śulkaśālābhyaḥ
Genitiveśulkaśālāyāḥ śulkaśālayoḥ śulkaśālānām
Locativeśulkaśālāyām śulkaśālayoḥ śulkaśālāsu

Adverb -śulkaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria