Declension table of ?śulkatva

Deva

NeuterSingularDualPlural
Nominativeśulkatvam śulkatve śulkatvāni
Vocativeśulkatva śulkatve śulkatvāni
Accusativeśulkatvam śulkatve śulkatvāni
Instrumentalśulkatvena śulkatvābhyām śulkatvaiḥ
Dativeśulkatvāya śulkatvābhyām śulkatvebhyaḥ
Ablativeśulkatvāt śulkatvābhyām śulkatvebhyaḥ
Genitiveśulkatvasya śulkatvayoḥ śulkatvānām
Locativeśulkatve śulkatvayoḥ śulkatveṣu

Compound śulkatva -

Adverb -śulkatvam -śulkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria