Declension table of ?śulkasañjñā

Deva

FeminineSingularDualPlural
Nominativeśulkasañjñā śulkasañjñe śulkasañjñāḥ
Vocativeśulkasañjñe śulkasañjñe śulkasañjñāḥ
Accusativeśulkasañjñām śulkasañjñe śulkasañjñāḥ
Instrumentalśulkasañjñayā śulkasañjñābhyām śulkasañjñābhiḥ
Dativeśulkasañjñāyai śulkasañjñābhyām śulkasañjñābhyaḥ
Ablativeśulkasañjñāyāḥ śulkasañjñābhyām śulkasañjñābhyaḥ
Genitiveśulkasañjñāyāḥ śulkasañjñayoḥ śulkasañjñānām
Locativeśulkasañjñāyām śulkasañjñayoḥ śulkasañjñāsu

Adverb -śulkasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria