Declension table of ?śulkamoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśulkamoṣaṇam śulkamoṣaṇe śulkamoṣaṇāni
Vocativeśulkamoṣaṇa śulkamoṣaṇe śulkamoṣaṇāni
Accusativeśulkamoṣaṇam śulkamoṣaṇe śulkamoṣaṇāni
Instrumentalśulkamoṣaṇena śulkamoṣaṇābhyām śulkamoṣaṇaiḥ
Dativeśulkamoṣaṇāya śulkamoṣaṇābhyām śulkamoṣaṇebhyaḥ
Ablativeśulkamoṣaṇāt śulkamoṣaṇābhyām śulkamoṣaṇebhyaḥ
Genitiveśulkamoṣaṇasya śulkamoṣaṇayoḥ śulkamoṣaṇānām
Locativeśulkamoṣaṇe śulkamoṣaṇayoḥ śulkamoṣaṇeṣu

Compound śulkamoṣaṇa -

Adverb -śulkamoṣaṇam -śulkamoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria