Declension table of ?śulkahāni

Deva

FeminineSingularDualPlural
Nominativeśulkahāniḥ śulkahānī śulkahānayaḥ
Vocativeśulkahāne śulkahānī śulkahānayaḥ
Accusativeśulkahānim śulkahānī śulkahānīḥ
Instrumentalśulkahānyā śulkahānibhyām śulkahānibhiḥ
Dativeśulkahānyai śulkahānaye śulkahānibhyām śulkahānibhyaḥ
Ablativeśulkahānyāḥ śulkahāneḥ śulkahānibhyām śulkahānibhyaḥ
Genitiveśulkahānyāḥ śulkahāneḥ śulkahānyoḥ śulkahānīnām
Locativeśulkahānyām śulkahānau śulkahānyoḥ śulkahāniṣu

Compound śulkahāni -

Adverb -śulkahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria