Declension table of ?śulkagrāhakā

Deva

FeminineSingularDualPlural
Nominativeśulkagrāhakā śulkagrāhake śulkagrāhakāḥ
Vocativeśulkagrāhake śulkagrāhake śulkagrāhakāḥ
Accusativeśulkagrāhakām śulkagrāhake śulkagrāhakāḥ
Instrumentalśulkagrāhakayā śulkagrāhakābhyām śulkagrāhakābhiḥ
Dativeśulkagrāhakāyai śulkagrāhakābhyām śulkagrāhakābhyaḥ
Ablativeśulkagrāhakāyāḥ śulkagrāhakābhyām śulkagrāhakābhyaḥ
Genitiveśulkagrāhakāyāḥ śulkagrāhakayoḥ śulkagrāhakāṇām
Locativeśulkagrāhakāyām śulkagrāhakayoḥ śulkagrāhakāsu

Adverb -śulkagrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria