Declension table of ?śulkādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeśulkādhyakṣaḥ śulkādhyakṣau śulkādhyakṣāḥ
Vocativeśulkādhyakṣa śulkādhyakṣau śulkādhyakṣāḥ
Accusativeśulkādhyakṣam śulkādhyakṣau śulkādhyakṣān
Instrumentalśulkādhyakṣeṇa śulkādhyakṣābhyām śulkādhyakṣaiḥ śulkādhyakṣebhiḥ
Dativeśulkādhyakṣāya śulkādhyakṣābhyām śulkādhyakṣebhyaḥ
Ablativeśulkādhyakṣāt śulkādhyakṣābhyām śulkādhyakṣebhyaḥ
Genitiveśulkādhyakṣasya śulkādhyakṣayoḥ śulkādhyakṣāṇām
Locativeśulkādhyakṣe śulkādhyakṣayoḥ śulkādhyakṣeṣu

Compound śulkādhyakṣa -

Adverb -śulkādhyakṣam -śulkādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria