Declension table of ?śulkābhidhānā

Deva

FeminineSingularDualPlural
Nominativeśulkābhidhānā śulkābhidhāne śulkābhidhānāḥ
Vocativeśulkābhidhāne śulkābhidhāne śulkābhidhānāḥ
Accusativeśulkābhidhānām śulkābhidhāne śulkābhidhānāḥ
Instrumentalśulkābhidhānayā śulkābhidhānābhyām śulkābhidhānābhiḥ
Dativeśulkābhidhānāyai śulkābhidhānābhyām śulkābhidhānābhyaḥ
Ablativeśulkābhidhānāyāḥ śulkābhidhānābhyām śulkābhidhānābhyaḥ
Genitiveśulkābhidhānāyāḥ śulkābhidhānayoḥ śulkābhidhānānām
Locativeśulkābhidhānāyām śulkābhidhānayoḥ śulkābhidhānāsu

Adverb -śulkābhidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria