Declension table of ?śulkābhidhāna

Deva

NeuterSingularDualPlural
Nominativeśulkābhidhānam śulkābhidhāne śulkābhidhānāni
Vocativeśulkābhidhāna śulkābhidhāne śulkābhidhānāni
Accusativeśulkābhidhānam śulkābhidhāne śulkābhidhānāni
Instrumentalśulkābhidhānena śulkābhidhānābhyām śulkābhidhānaiḥ
Dativeśulkābhidhānāya śulkābhidhānābhyām śulkābhidhānebhyaḥ
Ablativeśulkābhidhānāt śulkābhidhānābhyām śulkābhidhānebhyaḥ
Genitiveśulkābhidhānasya śulkābhidhānayoḥ śulkābhidhānānām
Locativeśulkābhidhāne śulkābhidhānayoḥ śulkābhidhāneṣu

Compound śulkābhidhāna -

Adverb -śulkābhidhānam -śulkābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria