Declension table of ?śulbabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśulbabhāṣyam śulbabhāṣye śulbabhāṣyāṇi
Vocativeśulbabhāṣya śulbabhāṣye śulbabhāṣyāṇi
Accusativeśulbabhāṣyam śulbabhāṣye śulbabhāṣyāṇi
Instrumentalśulbabhāṣyeṇa śulbabhāṣyābhyām śulbabhāṣyaiḥ
Dativeśulbabhāṣyāya śulbabhāṣyābhyām śulbabhāṣyebhyaḥ
Ablativeśulbabhāṣyāt śulbabhāṣyābhyām śulbabhāṣyebhyaḥ
Genitiveśulbabhāṣyasya śulbabhāṣyayoḥ śulbabhāṣyāṇām
Locativeśulbabhāṣye śulbabhāṣyayoḥ śulbabhāṣyeṣu

Compound śulbabhāṣya -

Adverb -śulbabhāṣyam -śulbabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria